B 353-9 Viṃśavāsava
Manuscript culture infobox
Filmed in: B 353/9
Title: Viṃśavāsava
Dimensions: 24 x 12.8 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1745
Acc No.: NAK 3/316
Remarks:
Reel No. B 353/9
Inventory No. 105974
Title Visavāsava
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Text Features detail about vīsāyantra and precise time to wear it.
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 12.5 cm
Binding Hole
Folios 21
Lines per Folio 10–11
Foliation figures in the upper left-hand magin and in the lower right-hand margin of the verso under the word rāma
Date of Copying ŚS 1745
Place of Deposit NAK
Accession No. 3/316
Manuscript Features
Excerpts
Beginning
śrīmaṅgalamūrttaye gaṇapataye namaḥ || ||
atha paribhāṣā ||
tatra yaṃtrāṃtargatakhaṅḍāni rekhāvṛttā(2)ni ca yāni saṃti teṣāṃ saṃjñā procyate || tatra yaṃtrarājakirīṭasaktarajjur avalaṃbarajjuḥ procyate (3) | tad ādhārabhūtadhātumayaṃ kuṇḍalaṃ kuṇḍalaśabdenocyate | kirīṭasaktakuṇḍalaśakalaṃ śṛṃ(4)khalāśabdenocyate | yamtrarājakirīṭaṃ siṃhāsanaśabdenocyate | yaṃtrarājapatrāgārabhūtaṃ patra(5)m āgāraśabdenocyate || (fol. 1v1–5)
End
atha tasya paścād uṣṭragrīvāsadṛśāni mithas tulyapramāṇāni kiyaṃtyapi nakṣatrāṇyuditāni bhavaṃti | tasya tanmadhye (10) yadā bhāsvaraṃ prathamam uditaṃ tannāmakartitakara iti | evaṃ mayā viṃśatinakṣatrāṇi kathitāni ebhya unnatāṃśajñānaṃ bhavati yata ete(11)ṣāṃ samyagjñānaṃ bhavati tadā yaṃtrarājādrātrikālānayane bhramo na bhavati || || (fol. 21r9–11)
Colophon
|| iti viṃśatitamodhyāyaḥ || || 20 || ||
iti yavanabhā(12)ṣāyāṃ yaṃtrarājasya rasāleti vīsavāsavasaṃjñakaṃ samāptim agamat ||
|| śrīśāke 1745 pauṣaśukladaśamyāṃ ravau likhitaṃ śubham (fol. 21r11–12)
Microfilm Details
Reel No. B 353/9
Date of Filming 06-10-1972
Exposures 23
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by MS
Date 09-11-2006