B 353-9 Viṃśavāsava

Manuscript culture infobox

Filmed in: B 353/9
Title: Viṃśavāsava
Dimensions: 24 x 12.8 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1745
Acc No.: NAK 3/316
Remarks:

Reel No. B 353/9

Inventory No. 105974

Title Visavāsava

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features detail about vīsāyantra and precise time to wear it.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 12.5 cm

Binding Hole

Folios 21

Lines per Folio 10–11

Foliation figures in the upper left-hand magin and in the lower right-hand margin of the verso under the word rāma

Date of Copying ŚS 1745

Place of Deposit NAK

Accession No. 3/316

Manuscript Features

Excerpts

Beginning

śrīmaṅgalamūrttaye gaṇapataye namaḥ ||    ||

atha paribhāṣā ||

tatra yaṃtrāṃtargatakhaṅḍāni rekhāvṛttā(2)ni ca yāni saṃti teṣāṃ saṃjñā procyate || tatra yaṃtrarājakirīṭasaktarajjur avalaṃbarajjuḥ procyate (3) | tad ādhārabhūtadhātumayaṃ kuṇḍalaṃ kuṇḍalaśabdenocyate | kirīṭasaktakuṇḍalaśakalaṃ śṛṃ(4)khalāśabdenocyate | yamtrarājakirīṭaṃ siṃhāsanaśabdenocyate | yaṃtrarājapatrāgārabhūtaṃ patra(5)m āgāraśabdenocyate || (fol. 1v1–5)

End

atha tasya paścād uṣṭragrīvāsadṛśāni mithas tulyapramāṇāni kiyaṃtyapi nakṣatrāṇyuditāni bhavaṃti | tasya tanmadhye (10) yadā bhāsvaraṃ prathamam uditaṃ tannāmakartitakara iti | evaṃ mayā viṃśatinakṣatrāṇi kathitāni ebhya unnatāṃśajñānaṃ bhavati yata ete(11)ṣāṃ samyagjñānaṃ bhavati tadā yaṃtrarājādrātrikālānayane bhramo na bhavati ||    || (fol. 21r9–11)

Colophon

|| iti viṃśatitamodhyāyaḥ ||    || 20 ||    ||
iti yavanabhā(12)ṣāyāṃ yaṃtrarājasya rasāleti vīsavāsavasaṃjñakaṃ samāptim agamat ||
|| śrīśāke 1745 pauṣaśukladaśamyāṃ ravau likhitaṃ śubham (fol. 21r11–12)

Microfilm Details

Reel No. B 353/9

Date of Filming 06-10-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS

Date 09-11-2006